Tantroktam
Devi Suktam Sadhana
Viniyoga:
ॐ आस्य श्री देवी
सूक्तस्य ब्रह्मविष्णुरुद्रादि देवताः ऋषयः
अनुष्टुप् छन्दः
श्री त्रिशक्ति स्वरुपिणी श्री महादुर्गा देवताः
वराभय प्रसन्नमुद्राया
श्री चण्डिका देव्याः वर प्रसाद सिद्धर्थ पाठे विनियोगः ॥
om āsya śrī devī sūktasya brahmaviṣṇurudrādi
devatāḥ ṛṣayaḥ
anuṣṭup chandaḥ śrī triśakti svarupiṇī śrī
mahādurgā devatāḥ
varābhaya prasannamudrāyā śrī caṇḍikā devyāḥ vara
prasāda siddhartha pāṭhe viniyogaḥ ||
No alto da testa:
ब्रह्मविष्णुरुद्रादि देवता ऋषिभ्यो नमः
brahmaviṣṇurudrādi devatā ṛṣibhyo
namaḥ
Na boca:
अनुष्टुप् छन्दसे नमः
anuṣṭup chandase namaḥ
No coração:
श्री त्रिशक्ति स्वरुपिणी श्री महादुर्गा देवतायै नमः
śrī triśakti svarupiṇī śrī
mahādurgā devatāyai namaḥ
No umbigo:
वराभय प्रसन्नमुद्राय नमः
varābhaya prasannamudrāya namaḥ
Vyapaka Nyasa:
श्री चण्डिका देव्याः वर प्रसादाय नमः
śrī caṇḍikā devyāḥ vara
prasādāya namaḥ
Stotra:
नमो देव्यै महादेव्यै
शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै
नियताः प्रणताः स्म ताम्॥ १॥
namo devyai mahādevyai śivāyai satataṁ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma
tām || 1||
रौद्रायै नमो नित्यायै
गौर्यै धात्र्यै नमो नमः।
ज्योत्स्नायै चेन्दुरूपिण्यै
सुखायै सततं नमः॥ २॥
raudrāyai namo nityāyai gauryai dhātryai namo
namaḥ |
jyotsnāyai cendurūpiṇyai sukhāyai satataṁ namaḥ
|| 2||
कल्याण्यै प्रणतां
वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैऋर्त्यै भूभृतां
लक्ष्म्यै शर्वाण्यै ते नमो नमः॥ ३॥
kalyāṇyai praṇatāṁ vṛddhyai siddhyai kurmo namo
namaḥ |
naiṛrtyai bhūbhṛtāṁ lakṣmyai śarvāṇyai te namo
namaḥ || 3||
दुर्गायै दुर्गपारायै
सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै
धूम्रायै सततं नमः॥ ४॥
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṁ namaḥ
|| 4||
अतिसौम्यातिरौद्रायै
नतास्तस्यै नमो नमः।
नमो जगत्प्रतिष्ठायै
देव्यै कृत्यै नमो नमः॥ ५॥
atisaumyātiraudrāyai natāstasyai namo namaḥ |
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ
|| 5||
या देवी सर्वभूतेषु
विष्णुमायेति शब्दिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥ ६॥
yā devī sarvabhūteṣu viṣṇumāyeti śabditā |
namastasyai
namastasyai namastasyai namo namaḥ || 6||
या देवी सर्वभूतेषु चेतनेत्यभिधीयते।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ७॥
yā
devī sarvabhūteṣu cetanetyabhidhīyate |
namastasyai
namastasyai namastasyai namo namaḥ || 7||
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ८॥
yā
devī sarvabhūteṣu buddhirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 8||
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ९॥
yā
devī sarvabhūteṣu nidrārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 9||
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १०॥
yā
devī sarvabhūteṣu kṣudhārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 10||
या देवी सर्वभूतेषु छायारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ११॥
yā
devī sarvabhūteṣu chāyārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 11||
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १२॥
yā
devī sarvabhūteṣu śaktirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 12||
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १३॥
yā
devī sarvabhūteṣu tṛṣṇārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 13||
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १४॥
yā
devī sarvabhūteṣu kṣāntirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 14||
या देवी सर्वभूतेषु जातिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १५॥
yā
devī sarvabhūteṣu jātirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 15||
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १६॥
yā
devī sarvabhūteṣu lajjārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 16||
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १७॥
yā
devī sarvabhūteṣu śāntirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 17||
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १८॥
yā
devī sarvabhūteṣu śraddhārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 18||
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १९॥
yā
devī sarvabhūteṣu kāntirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 19||
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २०॥
yā
devī sarvabhūteṣu lakṣmīrūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 20||
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २१॥
yā
devī sarvabhūteṣu vṛttirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 21||
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २२॥
yā
devī sarvabhūteṣu smṛtirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 22||
या देवी सर्वभूतेषु दयारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २३॥
yā
devī sarvabhūteṣu dayārūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 23||
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २४॥
yā
devī sarvabhūteṣu tuṣṭirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 24||
या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २५॥
yā
devī sarvabhūteṣu mātṛrūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 25||
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २६॥
yā
devī sarvabhūteṣu bhrāntirūpeṇa saṁsthitā |
namastasyai
namastasyai namastasyai namo namaḥ || 26||
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्त्यै दैव्यै नमो नमः॥ २७॥
indriyāṇāmadhiṣṭhātrī
bhūtānāṁ cākhileṣu yā |
bhūteṣu
satataṁ tasyai vyāptyai daivyai namo namaḥ || 27||
चित्तिरूपेण या कृत्स्नमेतद्व्याप्य स्थितां जगत्।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २८॥
cittirūpeṇa
yā kṛtsnametadvyāpya sthitāṁ jagat |
namastasyai
namastasyai namastasyai namo namaḥ || 28||
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा
सुरेन्द्रेण दिनेषु सेविता॥
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः॥ २९॥
stutā suraiḥ pūrvamabhīṣṭasaṁśrayāttathā surendreṇa
dineṣu sevitā ||
karotu sā naḥ śubhaheturīśvarī śubhāni bhadrāṇyabhihantu
cāpadaḥ || 29||
या साम्प्रतं चोद्धतदैत्यतापितैर्
अस्माभिरीशा च सुरैर्नमस्यते।
या च स्मृता तत्क्षणमेव
हन्ति नः
सर्वापदो भक्तिविनम्र
मूर्तिभिः॥ ३०॥
yā sāmprataṁ coddhatadaityatāpitair asmābhirīśā
ca surairnamasyate |
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamra mūrtibhiḥ
|| 30||
Em caso de duvidas sobre quaisquer procedimentos consulte seu Guru ou Rudrananda Sarasvati rudrananda@kaulatantra.org
Para ouvir a recitação do Hino (sem a Sadhana) clique abaixo:
https://www.youtube.com/watch?v=W46_KT-xJX8
|| 30||
Em caso de duvidas sobre quaisquer procedimentos consulte seu Guru ou Rudrananda Sarasvati rudrananda@kaulatantra.org
Para ouvir a recitação do Hino (sem a Sadhana) clique abaixo:
https://www.youtube.com/watch?v=W46_KT-xJX8
Nenhum comentário:
Postar um comentário