sábado, 19 de março de 2016

Sadhana do Tantroktam Devi Suktam




Tantroktam Devi Suktam Sadhana
 

Viniyoga:
ॐ आस्य श्री देवी सूक्तस्य ब्रह्मविष्णुरुद्रादि देवताः ऋषयः
अनुष्टुप् छन्दः श्री त्रिशक्ति स्वरुपिणी श्री महादुर्गा देवताः
वराभय प्रसन्नमुद्राया श्री चण्डिका देव्याः वर प्रसाद सिद्धर्थ पाठे विनियोगः 

om āsya śrī devī sūktasya brahmaviṣṇurudrādi devatāḥ ṛṣayaḥ
anuṣṭup chandaḥ śrī triśakti svarupiṇī śrī mahādurgā devatāḥ
varābhaya prasannamudrāyā śrī caṇḍikā devyāḥ vara prasāda siddhartha pāṭhe viniyogaḥ   ||
 

 Nyasas:

No alto da testa:
ब्रह्मविष्णुरुद्रादि देवता ऋषिभ्यो नमः
brahmaviṣṇurudrādi devatā ṛṣibhyo namaḥ

 
Na boca:
अनुष्टुप् छन्दसे नमः
anuṣṭup chandase namaḥ
 

No coração:
श्री त्रिशक्ति स्वरुपिणी श्री महादुर्गा देवतायै नमः
śrī triśakti svarupiṇī śrī mahādurgā devatāyai namaḥ
 

No umbigo:
वराभय प्रसन्नमुद्राय नमः
varābhaya prasannamudrāya namaḥ
 

Vyapaka Nyasa:
श्री चण्डिका देव्याः वर प्रसादाय नमः
śrī caṇḍikā devyāḥ vara prasādāya namaḥ

 

Stotra:

नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥ १॥
namo devyai mahādevyai śivāyai satataṁ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 1||

 
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।
ज्योत्स्‍नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥ २॥
raudrāyai namo nityāyai gauryai dhātryai namo namaḥ |
jyotsnāyai cendurūpiṇyai sukhāyai satataṁ namaḥ || 2||

 
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैऋर्त्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥ ३॥
kalyāṇyai praṇatāṁ vṛddhyai siddhyai kurmo namo namaḥ |
naiṛrtyai bhūbhṛtāṁ lakṣmyai śarvāṇyai te namo namaḥ || 3||

 
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥ ४॥
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṁ namaḥ || 4||


अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः॥ ५॥
atisaumyātiraudrāyai natāstasyai namo namaḥ |
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ || 5||

 
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ६॥
yā devī sarvabhūteṣu viṣṇumāyeti śabditā |
namastasyai namastasyai namastasyai namo namaḥ || 6||
 

या देवी सर्वभूतेषु चेतनेत्यभिधीयते।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ७॥
yā devī sarvabhūteṣu cetanetyabhidhīyate |
namastasyai namastasyai namastasyai namo namaḥ || 7||

 
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ८॥
yā devī sarvabhūteṣu buddhirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 8||
 

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ९॥
yā devī sarvabhūteṣu nidrārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 9||


या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १०॥
yā devī sarvabhūteṣu kṣudhārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 10||


या देवी सर्वभूतेषु छायारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ ११॥
yā devī sarvabhūteṣu chāyārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 11||
 

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १२॥
yā devī sarvabhūteṣu śaktirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 12||


या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १३॥
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 13||
 

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १४॥
yā devī sarvabhūteṣu kṣāntirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 14||


या देवी सर्वभूतेषु जातिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १५॥
yā devī sarvabhūteṣu jātirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 15||


या देवी सर्वभूतेषु लज्जारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १६॥
yā devī sarvabhūteṣu lajjārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 16||


या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १७॥
yā devī sarvabhūteṣu śāntirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 17||


या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १८॥
yā devī sarvabhūteṣu śraddhārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 18||
 

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १९॥
yā devī sarvabhūteṣu kāntirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 19||


या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २०॥
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 20||
 

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २१॥
yā devī sarvabhūteṣu vṛttirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 21||
 

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २२॥
yā devī sarvabhūteṣu smṛtirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 22||

 
या देवी सर्वभूतेषु दयारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २३॥
yā devī sarvabhūteṣu dayārūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 23||

 
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २४॥
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 24||
 

या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २५॥
yā devī sarvabhūteṣu mātṛrūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 25||

 
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २६॥
yā devī sarvabhūteṣu bhrāntirūpeṇa saṁsthitā |
namastasyai namastasyai namastasyai namo namaḥ || 26||

 
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्त्यै दैव्यै नमो नमः॥ २७॥
indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhileṣu yā |
bhūteṣu satataṁ tasyai vyāptyai daivyai namo namaḥ || 27||

 
चित्तिरूपेण या कृत्स्नमेतद्व्याप्य स्थितां जगत्।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ २८॥
cittirūpeṇa yā kṛtsnametadvyāpya sthitāṁ jagat |
namastasyai namastasyai namastasyai namo namaḥ || 28||
 

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता॥
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः॥ २९॥
stutā suraiḥ pūrvamabhīṣṭasaṁśrayāttathā surendreṇa dineṣu sevitā ||
karotu sā naḥ śubhaheturīśvarī śubhāni bhadrāṇyabhihantu cāpadaḥ || 29||

 
या साम्प्रतं चोद्धतदैत्यतापितैर् अस्माभिरीशा च सुरैर्नमस्यते।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्‍तिविनम्र मूर्तिभिः॥ ३०॥
yā sāmprataṁ coddhatadaityatāpitair asmābhirīśā ca surairnamasyate |
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamra mūrtibhiḥ
 || 30||
 
Em caso de duvidas sobre quaisquer procedimentos consulte seu Guru ou Rudrananda Sarasvati rudrananda@kaulatantra.org


Para ouvir a recitação do Hino (sem a Sadhana) clique abaixo:  
https://www.youtube.com/watch?v=W46_KT-xJX8 
 

Nenhum comentário: