As 64 Yoginis são atendentes da Mãe Kali em Suas funções no Universo. Estas Yoginis são cultuadas após a Puja e atuam nos planos mais densos de manifestação. Segue abaixo a lista com seus nomes seguido por "namaH" que é a saudação ritual adequada para o NamaValiH.
ॐ गजाननायै नमः
om gajānanāyai namaḥ
ॐ सिम्हमुख्यै नमः
om simhamukhyai namaḥ
ॐ गृध्रास्यायै
नमः
om gṛdhrāsyāyai namaḥ
ॐ काकतुण्डिकायै
नमः
om kākatuṇḍikāyai namaḥ
ॐ उष्टग्रीवायै
नमः
om uṣṭagrīvāyai namaḥ
ॐ हयग्रीवायै नमः
om hayagrīvāyai namaḥ
ॐ वाराह्यै नमः
om vārāhyai namaḥ
ॐ शरभाननायै नमः
om śarabhānanāyai namaḥ
ॐ उलूकिकायै नमः
om ulūkikāyai namaḥ
ॐ शिवारावायै नमः
om śivārāvāyai namaḥ
ॐ मयूरायै नमः
om mayūrāyai namaḥ
ॐ विकटाननायै नमः
om vikaṭānanāyai namaḥ
ॐ अष्टवक्त्रायै
नमः
om aṣṭavaktrāyai namaḥ
ॐ कोटराक्ष्यै नमः
om koṭarākṣyai namaḥ
ॐ कुब्जायै नमः
om kubjāyai namaḥ
ॐ विकटलोचनायै नमः
om vikaṭalocanāyai namaḥ
ॐ शुष्कोदर्यै नमः
om śuṣkodaryai namaḥ
ॐ ललज्जिह्वायै
नमः
om lalajjihvāyai namaḥ
ॐ श्वदंष्ट्रायै
नमः
om śvadaṁṣṭrāyai namaḥ
ॐ वानराननायै नमः
om vānarānanāyai namaḥ
ॐ ऋक्षाक्ष्यै नमः
om ṛkṣākṣyai namaḥ
ॐ केकराक्ष्यै नमः
om kekarākṣyai namaḥ
ॐ बृहत्तुण्डायै
नमः
om bṛhattuṇḍāyai namaḥ
ॐ सुरप्रियायै नमः
om surapriyāyai namaḥ
ॐ कपालहस्तायै नमः
om kapālahastāyai namaḥ
ॐ रक्ताक्ष्यै नमः
om raktākṣyai namaḥ
ॐ शुष्क्यै नमः
om śuṣkyai namaḥ
ॐ श्येन्यै नमः
om śyenyai namaḥ
ॐ कपोतिकायै नमः
om kapotikāyai namaḥ
ॐ पाशहस्तायै नमः
om pāśahastāyai namaḥ
ॐ दण्डहस्तायै नमः
om daṇḍahastāyai namaḥ
ॐ प्रचण्डायै नमः
om pracaṇḍāyai namaḥ
ॐ चण्डविक्रमायै नमः
om caṇḍavikramāyai namaḥ
ॐ शिशुघ्न्यै नमः
om śiśughnyai namaḥ
ॐ पापहन्त्र्यै
नमः
om pāpahantryai namaḥ
ॐ काल्यै नमः
om kālyai namaḥ
ॐ रुधिरपायिन्यै
नमः
om rudhirapāyinyai namaḥ
ॐ वसाधयायै नमः
om vasādhayāyai namaḥ
ॐ गर्भभक्षायै नमः
om garbhabhakṣāyai namaḥ
ॐ शवहस्तायै नमः
om śavahastāyai namaḥ
ॐ आन्त्रमालिन्यै
नमः
om āntramālinyai namaḥ
ॐ स्थूलकेश्यै नमः
om sthūlakeśyai namaḥ
ॐ बृहत्कुक्ष्यै
नमः
om bṛhatkukṣyai namaḥ
ॐ सर्पास्यायै नमः
om sarpāsyāyai namaḥ
ॐ प्रेतवाहिन्यै
नमः
om pretavāhinyai namaḥ
ॐ दन्तशूककरायै
नमः
om dantaśūkakarāyai namaḥ
ॐ क्रौञ्च्यै नमः
om krauñcyai namaḥ
ॐ मृगशीर्षायै नमह्
om mṛgaśīrṣāyai namah
ॐ वृषवाहिन्यै नमः
om vṛṣavāhinyai namaḥ
ॐ व्यात्तास्यायै
नमः
om vyāttāsyāyai namaḥ
ॐ धूमविश्वासायै
नमह्
om dhūmaviśvāsāyai namah
ॐ व्योमैकचरणोर्ध्वद्दशे
नमः
om vyomaikacaraṇordhvaddaśe namaḥ
ॐ तापिन्यै नमः
om tāpinyai namaḥ
ॐ शोषणीदृष्ट्यै
नमः
om śoṣaṇīdṛṣṭyai namaḥ
ॐ कोटर्यै नमः
om koṭaryai namaḥ
ॐ स्थूलनासिकायै
नमः
om sthūlanāsikāyai namaḥ
ॐ विद्युत्प्रभायै
नमः
om vidyutprabhāyai namaḥ
ॐ बलाकास्यायै नमः
om balākāsyāyai namaḥ
ॐ मार्जार्यै नमः
om mārjāryai namaḥ
ॐ कटपूतनायै नमः
om kaṭapūtanāyai namaḥ
ॐ अट्टाट्टहासायै
नमः
om aṭṭāṭṭahāsāyai namaḥ
ॐ कामाक्ष्यै नमः
om kāmākṣyai namaḥ
ॐ मृगाक्ष्यै नमः
om mṛgākṣyai namaḥ
ॐ मृगलोचनायै नमः
om mṛgalocanāyai namaḥ
Jaya Maa !
Nenhum comentário:
Postar um comentário