quarta-feira, 2 de setembro de 2015

As 64 Yoginis


As 64 Yoginis são atendentes da Mãe Kali em Suas funções no Universo. Estas Yoginis são cultuadas após a Puja e atuam nos planos mais densos de manifestação. Segue abaixo a lista com seus nomes seguido por "namaH" que é a saudação ritual adequada para o NamaValiH.

गजाननायै नमः
om gajānanāyai namaḥ

ॐ सिम्हमुख्यै नमः
om simhamukhyai namaḥ

ॐ गृध्रास्यायै नमः
om gṛdhrāsyāyai namaḥ

ॐ काकतुण्डिकायै नमः
om kākatuṇḍikāyai namaḥ

ॐ उष्टग्रीवायै नमः
om uṣṭagrīvāyai namaḥ

ॐ हयग्रीवायै नमः
om hayagrīvāyai namaḥ

ॐ वाराह्यै नमः
om vārāhyai namaḥ

ॐ शरभाननायै नमः
om śarabhānanāyai namaḥ

उलूकिकायै नमः
om ulūkikāyai namaḥ

ॐ शिवारावायै नमः
om śivārāvāyai namaḥ

ॐ मयूरायै नमः
om mayūrāyai namaḥ

ॐ विकटाननायै नमः
om vikaṭānanāyai namaḥ

ॐ अष्टवक्त्रायै नमः
om aṣṭavaktrāyai namaḥ

ॐ कोटराक्ष्यै नमः
om koṭarākṣyai namaḥ

ॐ कुब्जायै नमः
om kubjāyai namaḥ

ॐ विकटलोचनायै नमः
om vikaṭalocanāyai namaḥ

ॐ शुष्कोदर्यै नमः
om śuṣkodaryai namaḥ

ॐ ललज्जिह्वायै नमः
om lalajjihvāyai namaḥ

ॐ श्वदंष्ट्रायै नमः
om śvadaṁṣṭrāyai namaḥ

ॐ वानराननायै नमः
om vānarānanāyai namaḥ

ॐ ऋक्षाक्ष्यै नमः
om ṛkṣākṣyai namaḥ

ॐ केकराक्ष्यै नमः
om kekarākṣyai namaḥ

ॐ बृहत्तुण्डायै नमः
om bṛhattuṇḍāyai namaḥ

ॐ सुरप्रियायै नमः
om surapriyāyai namaḥ

कपालहस्तायै नमः
om kapālahastāyai namaḥ

ॐ रक्ताक्ष्यै नमः
om raktākṣyai namaḥ

ॐ शुष्क्यै नमः
om śuṣkyai namaḥ

ॐ श्येन्यै नमः
om śyenyai namaḥ

ॐ कपोतिकायै नमः
om kapotikāyai namaḥ

ॐ पाशहस्तायै नमः
om pāśahastāyai namaḥ

ॐ दण्डहस्तायै नमः
om daṇḍahastāyai namaḥ

ॐ प्रचण्डायै नमः
om pracaṇḍāyai namaḥ

चण्डविक्रमायै नमः
om caṇḍavikramāyai namaḥ

ॐ शिशुघ्न्यै नमः
om śiśughnyai namaḥ

ॐ पापहन्त्र्यै नमः
om pāpahantryai namaḥ

ॐ काल्यै नमः
om kālyai namaḥ

ॐ रुधिरपायिन्यै नमः
om rudhirapāyinyai namaḥ

ॐ वसाधयायै नमः
om vasādhayāyai namaḥ

ॐ गर्भभक्षायै नमः
om garbhabhakṣāyai namaḥ

ॐ शवहस्तायै नमः
om śavahastāyai namaḥ

ॐ आन्त्रमालिन्यै नमः
om āntramālinyai namaḥ

ॐ स्थूलकेश्यै नमः
om sthūlakeśyai namaḥ

ॐ बृहत्कुक्ष्यै नमः
om bṛhatkukṣyai namaḥ

ॐ सर्पास्यायै नमः
om sarpāsyāyai namaḥ

ॐ प्रेतवाहिन्यै नमः
om pretavāhinyai namaḥ

ॐ दन्तशूककरायै नमः
om dantaśūkakarāyai namaḥ

ॐ क्रौञ्च्यै नमः
om krauñcyai namaḥ

ॐ मृगशीर्षायै नमह्
om mṛgaśīrṣāyai namah

ॐ वृषवाहिन्यै नमः
om vṛṣavāhinyai namaḥ

ॐ व्यात्तास्यायै नमः
om vyāttāsyāyai namaḥ

ॐ धूमविश्वासायै नमह्
om dhūmaviśvāsāyai namah

ॐ व्योमैकचरणोर्ध्वद्दशे नमः
om vyomaikacaraṇordhvaddaśe namaḥ

ॐ तापिन्यै नमः
om tāpinyai namaḥ

ॐ शोषणीदृष्ट्यै नमः
om śoṣaṇīdṛṣṭyai namaḥ

ॐ कोटर्यै नमः
om koṭaryai namaḥ

ॐ स्थूलनासिकायै नमः
om sthūlanāsikāyai namaḥ

ॐ विद्युत्प्रभायै नमः
om vidyutprabhāyai namaḥ

ॐ बलाकास्यायै नमः
om balākāsyāyai namaḥ

ॐ मार्जार्यै नमः
om mārjāryai namaḥ

ॐ कटपूतनायै नमः
om kaṭapūtanāyai namaḥ

ॐ अट्टाट्टहासायै नमः
om aṭṭāṭṭahāsāyai namaḥ

ॐ कामाक्ष्यै नमः
om kāmākṣyai namaḥ

ॐ मृगाक्ष्यै नमः
om mṛgākṣyai namaḥ

ॐ मृगलोचनायै नमः
om mṛgalocanāyai namaḥ

Jaya Maa !

Nenhum comentário: