terça-feira, 15 de maio de 2012

Os cem nomes de Kali - NamaValiH


काली नमवलिः
Kālī Namavaliḥ


Os cem nomes da Mãe Kali podem ser recitados ao final da Puja, à cada nome  todos os presentes podem participar oferecendo flores, pétalas ou grãos num pequeno tacho de cobre à sua frente.



ह्रीं काल्यै नमः
hrīṁ kālyai namaḥ

श्रीं कराल्यै नमः
śrīṁ karālyai namaḥ

क्रीं कल्याण्यै नमः
krīṁ kalyāṇyai namaḥ

कलावत्यै नमः
kalāvatyai namaḥ

कमलायै नमः
kamalāyai namaḥ

कलिदर्पघ्नीआयै नमः
kalidarpaghnīāyai namaḥ

कपर्दीशकृपान्वितायै नमः
kapardīśakṛpānvitāyai namaḥ

कालिकायै नमः
kālikāyai namaḥ

कालमातायै नमः
kālamātāyai namaḥ

कालानलसमद्रुत्यै नमः
kālānalasamadrutyai namaḥ

कपर्दिन्यै नमः
kapardinyai namaḥ

करालास्यायै नमः
karālāsyāyai namaḥ

करुणामृतसागरायै नमः
karuṇāmṛtasāgarāyai namaḥ

कृपामायै नमः
kṛpāmāyai namaḥ

कृपाधारायै नमः
kṛpādhārāyai namaḥ

कृपापारायै नमः
kṛpāpārāyai namaḥ

कृपागमायै नमः
kṛpāgamāyai namaḥ

कृषाणवे नमः
kṛṣāṇave namaḥ

कपिलायै नमः
kapilāyai namaḥ

कृष्णायै नमः
kṛṣṇāyai namaḥ

कृष्णानन्दविवर्धिन्यै नमः
kṛṣṇānandavivardhinyai namaḥ

कालरत्रये नमः
kālaratraye namaḥ

कामरूपायै नमः
kāmarūpāyai namaḥ

कामपाशविमोचिन्यै नमः
kāmapāśavimocinyai namaḥ

कादम्बिन्यै नमः
kādambinyai namaḥ

कलाधारायै नमः
kalādhārāyai namaḥ

कलिकल्मषनाशिन्यै नमः
kalikalmaṣanāśinyai namaḥ

कुमारीपूजनप्रितायै नमः
kumārīpūjanapritāyai namaḥ

कुमारीपूजकालयायै नमः
kumārīpūjakālayāyai namaḥ

कुमारीभोजनानन्दयै नमः
kumārībhojanānandayai namaḥ

कुमारीरूपधारिण्यै नमः
kumārīrūpadhāriṇyai namaḥ

कदंबवनसंचारायै नमः
kadaṁbavanasaṁcārāyai namaḥ

कदंबपुष्पसन्तोषायै नमः
kadaṁbapuṣpasantoṣāyai namaḥ

कदंबवनवासिन्यै नमः
kadaṁbavanavāsinyai namaḥ

कदंबपुष्पमालिन्यै नमः
kadaṁbapuṣpamālinyai namaḥ

किषोर्यै नमः
kiṣoryai namaḥ

कालकण्ठायै नमः
kālakaṇṭhāyai namaḥ

कलनादनिनादिन्यै नमः
kalanādaninādinyai namaḥ

कादंबरीपानरतायै नमः
kādaṁbarīpānaratāyai namaḥ

कादंबरीप्रियायै नमः
kādaṁbarīpriyāyai namaḥ

कपालपात्रनिरतायै नमः
kapālapātraniratāyai namaḥ

कंकालमाल्यधारिण्यै नमः
kaṁkālamālyadhāriṇyai namaḥ

कमलासनसन्तुष्टायै नमः
kamalāsanasantuṣṭāyai namaḥ

कमलासनवासिन्यै नमः
kamalāsanavāsinyai namaḥ

कमलालयमध्यस्थायै नमः
kamalālayamadhyasthāyai namaḥ

कमलामोदमोदिन्यै नमः
kamalāmodamodinyai namaḥ

कलहंसगतये नमः
kalahaṁsagataye namaḥ

क्लैब्यनाशिन्यै नमः
klaibyanāśinyai namaḥ

कामरूपिन्यै नमः
kāmarūpinyai namaḥ

कामरूपकृतावासायै नमः
kāmarūpakṛtāvāsāyai namaḥ

कामपीठविलासिन्यै नमः
kāmapīṭhavilāsinyai namaḥ

कमनीययै नमः
kamanīyayai namaḥ

कल्पलतायै नमः
kalpalatāyai namaḥ

कमनीयविभूषणायै नमः
kamanīyavibhūṣaṇāyai namaḥ

कमनीयगुणाराध्यायै नमः
kamanīyaguṇārādhyāyai namaḥ

कलांग्यै नमः
kalāṁgyai namaḥ

कृशोदर्यै नमः
kṛśodaryai namaḥ

कारणामृतसन्तोषायै नमः
kāraṇāmṛtasantoṣāyai namaḥ

कारणानन्दसिद्धिदायै नमः
kāraṇānandasiddhidāyai namaḥ

कारणानन्दजापेष्टायै नमः
kāraṇānandajāpeṣṭāyai namaḥ

कारणार्चनहर्षितायै नमः
kāraṇārcanaharṣitāyai namaḥ

कारणार्णवसंमग्नायै नमः
kāraṇārṇavasaṁmagnāyai namaḥ

कारणव्रतपालिन्यै नमः
kāraṇavratapālinyai namaḥ

कस्तूरीसौरभामोदायै नमः
kastūrīsaurabhāmodāyai namaḥ

कस्तूरीतिलकोज्ज्वलायै नमः
kastūrītilakojjvalāyai namaḥ

कस्तूरीपूजनरतायै नमः
kastūrīpūjanaratāyai namaḥ

कस्तूरीपूजकप्रियायै नमः
kastūrīpūjakapriyāyai namaḥ

कस्तूरीदाहजनन्यै नमः
kastūrīdāhajananyai namaḥ

कस्तूरीमृगतोषिण्यै नमः
kastūrīmṛgatoṣiṇyai namaḥ

कस्तूरीभोजनप्रीतायै नमः
kastūrībhojanaprītāyai namaḥ

कर्पूरमोदमोदितायै नमः
karpūramodamoditāyai namaḥ

कर्पूरमालाभरणायै नमः
karpūramālābharaṇāyai namaḥ

कर्पूरचन्दनोक्षितायै नमः
karpūracandanokṣitāyai namaḥ

कर्पूरकारणह्लादायै नमः
karpūrakāraṇahlādāyai namaḥ

कर्पूरामृतपायिन्यै नमः
karpūrāmṛtapāyinyai namaḥ

कर्पूरसागरस्नातायै नमः
karpūrasāgarasnātāyai namaḥ

कर्पूरसागरालयायै नमः
karpūrasāgarālayāyai namaḥ

कूर्चबीजजपप्रीतायै णमः
kūrcabījajapaprītāyai ṇamaḥ

कूर्चजपपरायणायै नमः
kūrcajapaparāyaṇāyai namaḥ

कुलीनायै नमः
kulīnāyai namaḥ

कौलिकाराध्यायै नमः
kaulikārādhyāyai namaḥ

कौलिकप्रियकारिण्यै नमः
kaulikapriyakāriṇyai namaḥ

कुलाचारायै नमः
kulācārāyai namaḥ

कौतुकिन्यै नमः
kautukinyai namaḥ

कुलमार्गप्रदर्शिन्यै नमः
kulamārgapradarśinyai namaḥ

काशीश्वर्यै नमः
kāśīśvaryai namaḥ

कष्टहर्त्र्यै नमः
kaṣṭahartryai namaḥ

काशीशवरदायिन्यै नमः
kāśīśavaradāyinyai namaḥ

काशीश्वरकृतामोदायै नमः
kāśīśvarakṛtāmodāyai namaḥ

काशीश्वरमनोरमायै नमः
kāśīśvaramanoramāyai namaḥ

कलमन्ञ्जीरचरणायै नमः
kalamanñjīracaraṇāyai namaḥ

क्वणत्काचीविभूषणायै नमः
kvaṇatkācīvibhūṣaṇāyai namaḥ

काञ्चनाद्रीकृतागारायै नमः
kāñcanādrīkṛtāgārāyai namaḥ

काञ्चनाचलकौमुद्यै नमः
kāñcanācalakaumudyai namaḥ

कामबीजजपानन्दायै नमः
kāmabījajapānandāyai namaḥ

कामबीजस्वरूपण्यै नमः
kāmabījasvarūpaṇyai namaḥ

कुमतिघ्न्यै नमः
kumatighnyai namaḥ

कुलीनार्तिनाशिन्यै नमः
kulīnārtināśinyai namaḥ

कुलकामिन्यै नमः
kulakāminyai namaḥ

क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी
krīṁ hrīṁ śrīṁ mantravarṇena kālakaṇṭakaghātinī


Nenhum comentário: