काली नमवलिः
Kālī Namavaliḥ
Os cem nomes da Mãe Kali podem ser recitados ao final da Puja, à cada nome todos os presentes podem participar oferecendo flores, pétalas ou grãos num pequeno tacho de cobre à sua frente.
ह्रीं काल्यै नमः
hrīṁ kālyai namaḥ
श्रीं कराल्यै नमः
śrīṁ karālyai namaḥ
क्रीं कल्याण्यै नमः
krīṁ kalyāṇyai namaḥ
कलावत्यै नमः
kalāvatyai namaḥ
कमलायै नमः
kamalāyai namaḥ
कलिदर्पघ्नीआयै नमः
kalidarpaghnīāyai namaḥ
कपर्दीशकृपान्वितायै नमः
kapardīśakṛpānvitāyai namaḥ
कालिकायै नमः
kālikāyai namaḥ
कालमातायै नमः
kālamātāyai namaḥ
कालानलसमद्रुत्यै नमः
kālānalasamadrutyai namaḥ
कपर्दिन्यै नमः
kapardinyai namaḥ
करालास्यायै नमः
karālāsyāyai namaḥ
करुणामृतसागरायै नमः
karuṇāmṛtasāgarāyai namaḥ
कृपामायै नमः
kṛpāmāyai namaḥ
कृपाधारायै नमः
kṛpādhārāyai namaḥ
कृपापारायै नमः
kṛpāpārāyai namaḥ
कृपागमायै नमः
kṛpāgamāyai namaḥ
कृषाणवे नमः
kṛṣāṇave namaḥ
कपिलायै नमः
kapilāyai namaḥ
कृष्णायै नमः
kṛṣṇāyai namaḥ
कृष्णानन्दविवर्धिन्यै नमः
kṛṣṇānandavivardhinyai namaḥ
कालरत्रये नमः
kālaratraye namaḥ
कामरूपायै नमः
kāmarūpāyai namaḥ
कामपाशविमोचिन्यै नमः
kāmapāśavimocinyai namaḥ
कादम्बिन्यै नमः
kādambinyai namaḥ
कलाधारायै नमः
kalādhārāyai namaḥ
कलिकल्मषनाशिन्यै नमः
kalikalmaṣanāśinyai namaḥ
कुमारीपूजनप्रितायै नमः
kumārīpūjanapritāyai namaḥ
कुमारीपूजकालयायै नमः
kumārīpūjakālayāyai namaḥ
कुमारीभोजनानन्दयै नमः
kumārībhojanānandayai namaḥ
कुमारीरूपधारिण्यै नमः
kumārīrūpadhāriṇyai namaḥ
कदंबवनसंचारायै नमः
kadaṁbavanasaṁcārāyai namaḥ
कदंबपुष्पसन्तोषायै नमः
kadaṁbapuṣpasantoṣāyai namaḥ
कदंबवनवासिन्यै नमः
kadaṁbavanavāsinyai namaḥ
कदंबपुष्पमालिन्यै नमः
kadaṁbapuṣpamālinyai namaḥ
किषोर्यै नमः
kiṣoryai namaḥ
कालकण्ठायै नमः
kālakaṇṭhāyai namaḥ
कलनादनिनादिन्यै नमः
kalanādaninādinyai namaḥ
कादंबरीपानरतायै नमः
kādaṁbarīpānaratāyai namaḥ
कादंबरीप्रियायै नमः
kādaṁbarīpriyāyai namaḥ
कपालपात्रनिरतायै नमः
kapālapātraniratāyai namaḥ
कंकालमाल्यधारिण्यै नमः
kaṁkālamālyadhāriṇyai namaḥ
कमलासनसन्तुष्टायै नमः
kamalāsanasantuṣṭāyai namaḥ
कमलासनवासिन्यै नमः
kamalāsanavāsinyai namaḥ
कमलालयमध्यस्थायै नमः
kamalālayamadhyasthāyai namaḥ
कमलामोदमोदिन्यै नमः
kamalāmodamodinyai namaḥ
कलहंसगतये नमः
kalahaṁsagataye namaḥ
क्लैब्यनाशिन्यै नमः
klaibyanāśinyai namaḥ
कामरूपिन्यै नमः
kāmarūpinyai namaḥ
कामरूपकृतावासायै नमः
kāmarūpakṛtāvāsāyai namaḥ
कामपीठविलासिन्यै नमः
kāmapīṭhavilāsinyai namaḥ
कमनीययै नमः
kamanīyayai namaḥ
कल्पलतायै नमः
kalpalatāyai namaḥ
कमनीयविभूषणायै नमः
kamanīyavibhūṣaṇāyai namaḥ
कमनीयगुणाराध्यायै नमः
kamanīyaguṇārādhyāyai namaḥ
कलांग्यै नमः
kalāṁgyai namaḥ
कृशोदर्यै नमः
kṛśodaryai namaḥ
कारणामृतसन्तोषायै नमः
kāraṇāmṛtasantoṣāyai namaḥ
कारणानन्दसिद्धिदायै नमः
kāraṇānandasiddhidāyai namaḥ
कारणानन्दजापेष्टायै नमः
kāraṇānandajāpeṣṭāyai namaḥ
कारणार्चनहर्षितायै नमः
kāraṇārcanaharṣitāyai namaḥ
कारणार्णवसंमग्नायै नमः
kāraṇārṇavasaṁmagnāyai namaḥ
कारणव्रतपालिन्यै नमः
kāraṇavratapālinyai namaḥ
कस्तूरीसौरभामोदायै नमः
kastūrīsaurabhāmodāyai namaḥ
कस्तूरीतिलकोज्ज्वलायै नमः
kastūrītilakojjvalāyai namaḥ
कस्तूरीपूजनरतायै नमः
kastūrīpūjanaratāyai namaḥ
कस्तूरीपूजकप्रियायै नमः
kastūrīpūjakapriyāyai namaḥ
कस्तूरीदाहजनन्यै नमः
kastūrīdāhajananyai namaḥ
कस्तूरीमृगतोषिण्यै नमः
kastūrīmṛgatoṣiṇyai namaḥ
कस्तूरीभोजनप्रीतायै नमः
kastūrībhojanaprītāyai namaḥ
कर्पूरमोदमोदितायै नमः
karpūramodamoditāyai namaḥ
कर्पूरमालाभरणायै नमः
karpūramālābharaṇāyai namaḥ
कर्पूरचन्दनोक्षितायै नमः
karpūracandanokṣitāyai namaḥ
कर्पूरकारणह्लादायै नमः
karpūrakāraṇahlādāyai namaḥ
कर्पूरामृतपायिन्यै नमः
karpūrāmṛtapāyinyai namaḥ
कर्पूरसागरस्नातायै नमः
karpūrasāgarasnātāyai namaḥ
कर्पूरसागरालयायै नमः
karpūrasāgarālayāyai namaḥ
कूर्चबीजजपप्रीतायै णमः
kūrcabījajapaprītāyai ṇamaḥ
कूर्चजपपरायणायै नमः
kūrcajapaparāyaṇāyai namaḥ
कुलीनायै नमः
kulīnāyai namaḥ
कौलिकाराध्यायै नमः
kaulikārādhyāyai namaḥ
कौलिकप्रियकारिण्यै नमः
kaulikapriyakāriṇyai namaḥ
कुलाचारायै नमः
kulācārāyai namaḥ
कौतुकिन्यै नमः
kautukinyai namaḥ
कुलमार्गप्रदर्शिन्यै नमः
kulamārgapradarśinyai namaḥ
काशीश्वर्यै नमः
kāśīśvaryai namaḥ
कष्टहर्त्र्यै नमः
kaṣṭahartryai namaḥ
काशीशवरदायिन्यै नमः
kāśīśavaradāyinyai namaḥ
काशीश्वरकृतामोदायै नमः
kāśīśvarakṛtāmodāyai namaḥ
काशीश्वरमनोरमायै नमः
kāśīśvaramanoramāyai namaḥ
कलमन्ञ्जीरचरणायै नमः
kalamanñjīracaraṇāyai namaḥ
क्वणत्काचीविभूषणायै नमः
kvaṇatkācīvibhūṣaṇāyai namaḥ
काञ्चनाद्रीकृतागारायै नमः
kāñcanādrīkṛtāgārāyai namaḥ
काञ्चनाचलकौमुद्यै नमः
kāñcanācalakaumudyai namaḥ
कामबीजजपानन्दायै नमः
kāmabījajapānandāyai namaḥ
कामबीजस्वरूपण्यै नमः
kāmabījasvarūpaṇyai namaḥ
कुमतिघ्न्यै नमः
kumatighnyai namaḥ
कुलीनार्तिनाशिन्यै नमः
kulīnārtināśinyai namaḥ
कुलकामिन्यै नमः
kulakāminyai namaḥ
क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी
krīṁ hrīṁ śrīṁ mantravarṇena kālakaṇṭakaghātinī
Nenhum comentário:
Postar um comentário